6.5. A Complete Investigation

"taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vā"ti? "aniccaṃ, bhante ". "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "dukkhaṃ, bhante". "yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā"’ti? "no hetaṃ, bhante". "taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā"ti? "aniccā, bhante". "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "dukkhaṃ, bhante". "yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā"’ti? "no hetaṃ, bhante". "taṃ kiṃ maññasi, rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "aniccaṃ, bhante". "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "dukkhaṃ, bhante". "yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā"’ti? "no hetaṃ, bhante". "taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā"ti? "anicco, bhante". "yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti? "dukkhaṃ, bhante". "yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā"’ti? "no hetaṃ, bhante". "taṃ kiṃ maññasi, rāhula, yamidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vā"ti? "aniccaṃ, bhante". "yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti? "dukkhaṃ, bhante". "yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā"’ti? "no hetaṃ, bhante".

!!! guided meditation out of this

-- MN147 cūḷarāhulovādasuttaṃ

Next